B 347-17 Vasantarājaśākuna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 347/17
Title: Vasantarājaśākuna
Dimensions: 24.2 x 10.9 cm x 162 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/565
Remarks:
Reel No. B 347-17 Inventory No. 85530
Title Vasantarājaśākuna
Remarks a basic text with Bhānucaṃdra’s commentary on it
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 10.5 cm
Folios 162
Lines per Folio 13–14
Foliation figures in upper left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/565
Manuscript Features
Root text situated in middle of the folio and commentary is in above and below of it.
On the exposure two is written saṃºº 1886 āṣāḍha vadi 15 jmā 31056 ślokāḥ
Excerpts
«Beginning of the root text:»
viraṃcinārāyaṇaśaṃkarebhyaḥ
śacīpatiskandavināyakebhyaḥ |
lakṣmībhavānīpathidevatābhyaḥ
sadā navabhyo pi namo (8) grahebhyaḥ 1 (fol. 2r7–8)
«Beginning of the commentary text:»
śrīgurugaṇeśābhyāṃ namaḥ |
svasti śrīsadanaṃ yadīyavadanaṃ vedhāvidyāyādbhutaṃ
vīkṣyāścaryam avāpa saspṛhatayā sanmārjayan vā(2)sasā |
kṣiptaṃ tac ca na tadvidher anuguṇair vaiṣamyam āpāditaṃ
manye saṃprati lakṣyate ghanapathe śītadyuter maḍalaṃ 1 (fol. 1v1–2)
«End of the root text:»
vasaṃtarājaśāku(8)ne sadāgamārthaśobhane |
samasta satyakautuke kṛtaṃ prabhāvakīrttanaṃ 15 (fol. 162r7–8)
«End of the commentary text:»
kāryaniṣpattihetuḥ sadaśakunair eteṣāṃ prāraṃbhe avaśyaṃ (11) siddhiḥ syāt
punaḥ kiṃ viśiṣṭaṃ prāgjanmārjitakarmapākapiśunaṃ pūrvajanmani yad arcitaṃ (!)
śubhāśubhaṃ karma tasya yaḥ pākaḥ sukhaduḥkhānubhavas ta(12)sya piśunam sūcakaṃ stokair eva dinair mama sukhaṃ duḥkhaṃ bhaviṣyatīti jñānaṃ syād ityarthaḥ 14
vasaṃta iti pūrvavyākhyātaviśiṣṭe vasaṃtarājaśākune graṃ(13)thaprabhāvakīrtanaṃ kṛtam 15 (fol. 162r10–13)
«Colophon of the root text:»
iti vasantarājaśākune śāstre viṃśatita(9)mo vargaḥ ||
samāptam idaṃ vasantarājaśākunam ❁ (fol. 162r8–9)
«Colophon of the commentary text:»
iti śatruṃjayakaramocanādisūkṛtakārimahāmahopādhyāyabhānucaṃdraviracitāyāṃ vasaṃtarājaṭīkāyāṃ granthaprabhāva(14)kathanaṃ viṃśatimo vargaḥ 20 (fol. 162r13–14)
Microfilm Details
Reel No. B 347/17
Date of Filming 01-10-1972
Exposures 168
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 32v–33r, 70v–71r, 121v–122r, 158v–189r,
Catalogued by MS
Date 17-04-2007
Bibliography