B 347-17 Vasantarājaśākuna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 347/17
Title: Vasantarājaśākuna
Dimensions: 24.2 x 10.9 cm x 162 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/565
Remarks:


Reel No. B 347-17 Inventory No. 85530

Title Vasantarājaśākuna

Remarks a basic text with Bhānucaṃdra’s commentary on it

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.5 cm

Folios 162

Lines per Folio 13–14

Foliation figures in upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/565

Manuscript Features

Root text situated in middle of the folio and commentary is in above and below of it.

On the exposure two is written saṃºº 1886 āṣāḍha vadi 15 jmā 31056 ślokāḥ

Excerpts

«Beginning of the root text:»

viraṃcinārāyaṇaśaṃkarebhyaḥ

śacīpatiskandavināyakebhyaḥ |

lakṣmībhavānīpathidevatābhyaḥ

sadā navabhyo pi namo (8) grahebhyaḥ 1 (fol. 2r7–8)

«Beginning of the commentary text:»

śrīgurugaṇeśābhyāṃ namaḥ |

svasti śrīsadanaṃ yadīyavadanaṃ vedhāvidyāyādbhutaṃ

vīkṣyāścaryam avāpa saspṛhatayā sanmārjayan vā(2)sasā |

kṣiptaṃ tac ca na tadvidher anuguṇair vaiṣamyam āpāditaṃ

manye saṃprati lakṣyate ghanapathe śītadyuter maḍalaṃ 1 (fol. 1v1–2)

«End of the root text:»

vasaṃtarājaśāku(8)ne sadāgamārthaśobhane |

samasta satyakautuke kṛtaṃ prabhāvakīrttanaṃ 15 (fol. 162r7–8)

«End of the commentary text:»

kāryaniṣpattihetuḥ sadaśakunair eteṣāṃ prāraṃbhe avaśyaṃ (11) siddhiḥ syāt

punaḥ kiṃ viśiṣṭaṃ prāgjanmārjitakarmapākapiśunaṃ pūrvajanmani yad arcitaṃ (!)

śubhāśubhaṃ karma tasya yaḥ pākaḥ sukhaduḥkhānubhavas ta(12)sya piśunam sūcakaṃ stokair eva dinair mama sukhaṃ duḥkhaṃ bhaviṣyatīti jñānaṃ syād ityarthaḥ 14 

vasaṃta iti pūrvavyākhyātaviśiṣṭe vasaṃtarājaśākune graṃ(13)thaprabhāvakīrtanaṃ kṛtam 15 (fol. 162r10–13)

«Colophon of the root text:»

iti vasantarājaśākune śāstre viṃśatita(9)mo vargaḥ ||

samāptam idaṃ vasantarājaśākunam ❁ (fol. 162r8–9)

«Colophon of the commentary text:»

iti śatruṃjayakaramocanādisūkṛtakārimahāmahopādhyāyabhānucaṃdraviracitāyāṃ vasaṃtarājaṭīkāyāṃ granthaprabhāva(14)kathanaṃ viṃśatimo vargaḥ 20 (fol. 162r13–14)

Microfilm Details

Reel No. B 347/17

Date of Filming 01-10-1972

Exposures 168

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 32v–33r, 70v–71r, 121v–122r, 158v–189r,

Catalogued by MS

Date 17-04-2007

Bibliography